B 324-9 Ariṣṭanavanīta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 324/9
Title: Ariṣṭanavanīta
Dimensions: 24.8 x 10.2 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2913
Remarks:
Reel No. B 324-9 Inventory No. 4030
Title Ariṣṭanavanītaṭīkā
Remarks The Ariṣṭanavanītaṭīka is a commentary on Śrīdhara's Ariṣṭanavanīta.
Subject Jyotiṣa
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.0 x 10.2 cm
Folios 14
Lines per Folio 9–15
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ariṣṭanavanītaṃ and in the lower right-hand margin under the word śrīvaidyanāthaḥ
Place of Deposit NAK
Accession No. 5/2913
Manuscript Features
The Ariṣṭanavanīta is written in the middle of the page. The Ariṣṭanavanītaṭīka is written above and below it.
Excerpts
«Beginning of the root text:»
śrīraṃgeśaṃ natvā
horāśāstrāṃbudhīn samāloḍya ||
navanītanarttanakavir
ariṣṭanavanītam ājahre || 1 ||
suniścitā (5) niścitayogajākhyā-
riṣṭāny atho niścitam āyuṣo ntaḥ ||
aniścitaṃ krūradaśādiyogo
yogodbhavaṃ janmani khe(6)ṭagatyā || 2 || (fol. 1v4–6)
«Beginning of the commentary:»
śrīḥ || ||
ariṣṭanavanītaṃ yad dhorāśāstrāt samuddhṛtaṃ ||
vyākhyā viracyate tasya śrīdharākhyā manoharā || 1 || ||
atha prathamaṃ prabaṃdhāraṃbhe abhima(2)tadevatāṃ namaskṛtya
prabaṃdhasaṃjñā (!) kartṛsaṃjñāṃ ca prakāśayati || ||
śrīraṃgeśam iti. ariṣṭanavanītam ariṣṭasāraṃ,
ariṣṭam atimaraṇasūcakam aśu(3)bham tathokttaṃ vaijayaṃtyāṃ | riṣṭāriṣṭe śubhāśubhe iti || 1 || || (fol. 1v1–3)
«End of the root text:»
jīvārkacaṃdrā ni(8)caye yadi syuḥ
sūtau vilagnāt sa pareṇa jātaḥ ||
lagneśanirlagnaśaśāṃkaśukrāḥ
śubhair adṛṣṭāś ca tathānyajātaḥ (9) || 44 ||
vakraḥ śanir vā vyayago kṣihaṃtā
vāmaṃ kujo dakṣiṇam akṣi sauriḥ || 45 || (fol. 14v7–9)
«End of the commentary:»
atha nayanāriṣṭayogāḥ procyaṃte tatra ślokārddhe(13)na yogam āha. vakra iti. sūtikāle śanir dvādaśagataḥ śanir dakṣiṇanayanaṃ haṃti. tatra kujo vāmanayanaṃ haṃtīty a(14)rthaḥ || 45 || (fol. 14v12–14)
«Sub-colophon of the root text:»
iti sarvāriṣṭa(6)paricchedaḥ || || (fol. 7v5–6)
«Sub-colophon of the commentary:»
iti śrīdharākhye riṣṭanavanītavyākhyāne sarvāriṣṭa(3)paricchedaś caturthaḥ || (fol. 7v2–3)
Microfilm Details
Reel No. B 324/9
Date of Filming 19-07-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/JU
Date 13-09-2005
Bibliography