B 324-9 Ariṣṭanavanīta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 324/9
Title: Ariṣṭanavanīta
Dimensions: 24.8 x 10.2 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2913
Remarks:


Reel No. B 324-9 Inventory No. 4030

Title Ariṣṭanavanītaṭīkā

Remarks The Ariṣṭanavanītaṭīka is a commentary on Śrīdhara's Ariṣṭanavanīta.

Subject Jyotiṣa

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 10.2 cm

Folios 14

Lines per Folio 9–15

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ariṣṭanavanītaṃ and in the lower right-hand margin under the word śrīvaidyanāthaḥ

Place of Deposit NAK

Accession No. 5/2913

Manuscript Features

The Ariṣṭanavanīta is written in the middle of the page. The Ariṣṭanavanītaṭīka is written above and below it.

Excerpts

«Beginning of the root text:»

śrīraṃgeśaṃ natvā

horāśāstrāṃbudhīn samāloḍya ||

navanītanarttanakavir

ariṣṭanavanītam ājahre || 1 ||

suniścitā (5) niścitayogajākhyā-

riṣṭāny atho niścitam āyuṣo ntaḥ ||

aniścitaṃ krūradaśādiyogo

yogodbhavaṃ janmani khe(6)ṭagatyā || 2 || (fol. 1v4–6)

«Beginning of the commentary:»

śrīḥ || ||

ariṣṭanavanītaṃ yad dhorāśāstrāt samuddhṛtaṃ ||

vyākhyā viracyate tasya śrīdharākhyā manoharā || 1 || ||

atha prathamaṃ prabaṃdhāraṃbhe abhima(2)tadevatāṃ namaskṛtya

prabaṃdhasaṃjñā (!) kartṛsaṃjñāṃ ca prakāśayati || ||

śrīraṃgeśam iti. ariṣṭanavanītam ariṣṭasāraṃ,

ariṣṭam atimaraṇasūcakam aśu(3)bham tathokttaṃ vaijayaṃtyāṃ | riṣṭāriṣṭe śubhāśubhe iti || 1 || || (fol. 1v1–3)

«End of the root text:»

jīvārkacaṃdrā ni(8)caye yadi syuḥ

sūtau vilagnāt sa pareṇa jātaḥ ||

lagneśanirlagnaśaśāṃkaśukrāḥ

śubhair adṛṣṭāś ca tathānyajātaḥ (9) || 44 ||

vakraḥ śanir vā vyayago kṣihaṃtā

vāmaṃ kujo dakṣiṇam akṣi  sauriḥ || 45 || (fol. 14v7–9)

«End of the commentary:»

atha nayanāriṣṭayogāḥ procyaṃte tatra ślokārddhe(13)na yogam āha. vakra iti. sūtikāle śanir dvādaśagataḥ śanir dakṣiṇanayanaṃ haṃti. tatra kujo vāmanayanaṃ haṃtīty a(14)rthaḥ || 45 || (fol. 14v12–14)

«Sub-colophon of the root text:»

iti sarvāriṣṭa(6)paricchedaḥ || || (fol. 7v5–6)

«Sub-colophon of the commentary:»

iti śrīdharākhye riṣṭanavanītavyākhyāne sarvāriṣṭa(3)paricchedaś caturthaḥ || (fol. 7v2–3)

Microfilm Details

Reel No. B 324/9

Date of Filming 19-07-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/JU

Date 13-09-2005

Bibliography